# Cc. Madhya 11.3 > আর দিন সার্বভৌম কহে প্রভুস্থানে ৷ > অভয়-দান দেহ’ যদি, করি নিবেদনে ৷৷ ৩ ৷৷ ॥৩॥ ## Text > āra dina sārvabhauma kahe prabhu-sthāne > abhaya-dāna deha' yadi, kari nivedane ## Synonyms *āra dina*—the next day; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *kahe*—says; *prabhu-sthāne*—in the presence of Lord Caitanya Mahāprabhu; *abhaya-dāna*—the charity of fearlessness; *deha'*—You give; *yadi*—if; *kari*—I do; *nivedane*—submission. ## Translation **The next day Sārvabhauma Bhaṭṭācārya requested Lord Śrī Caitanya Mahāprabhu to give him permission to submit a statement without fear.**