# Cc. Madhya 11.3
> আর দিন সার্বভৌম কহে প্রভুস্থানে ৷
> অভয়-দান দেহ’ যদি, করি নিবেদনে ৷৷ ৩ ৷৷ ॥৩॥
## Text
> āra dina sārvabhauma kahe prabhu-sthāne
> abhaya-dāna deha' yadi, kari nivedane
## Synonyms
*āra dina*—the next day; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *kahe*—says; *prabhu-sthāne*—in the presence of Lord Caitanya Mahāprabhu; *abhaya-dāna*—the charity of fearlessness; *deha'*—You give; *yadi*—if; *kari*—I do; *nivedane*—submission.
## Translation
**The next day Sārvabhauma Bhaṭṭācārya requested Lord Śrī Caitanya Mahāprabhu to give him permission to submit a statement without fear.**