# Cc. Madhya 11.241 > যাবৎ আছিলা সবে মহাপ্রভু-সঙ্গে ৷ > প্রতিদিন এইমত করে কীর্তন-রঙ্গে ৷৷ ২৪১ ৷৷ ॥২৪১॥ ## Text > yāvat āchilā sabe mahāprabhu-saṅge > prati-dina ei-mata kare kīrtana-raṅge ## Synonyms *yāvat*—so long; *āchilā*—remained; *sabe*—all the devotees; *mahāprabhu-saṅge*—along with Śrī Caitanya Mahāprabhu; *prati-dina*—every day; *ei-mata*—in this way; *kare*—performed; *kīrtana-raṅge*—*saṅkīrtana* in great pleasure. ## Translation **As long as the devotees remained at Jagannātha Purī with Śrī Caitanya Mahāprabhu, the pastime of saṅkīrtana was performed with great jubilation every day.**