# Cc. Madhya 11.229
> মধ্যে রহি’ মহাপ্রভু করেন দরশন ৷
> তাহাঁ এক ঐশ্বর্য তাঁর হইল প্রকটন ৷৷ ২২৯ ৷৷ ॥২২৯॥
## Text
> madhye rahi' mahāprabhu karena daraśana
> tāhāṅ eka aiśvarya tāṅra ha-ila prakaṭana
## Synonyms
*madhye rahi'*—keeping in the middle; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karena daraśana*—looks over; *tāhāṅ*—there; *eka*—one; *aiśvarya*—miracle; *tāṅra*—of Him; *ha-ila*—became; *prakaṭana*—exhibited.
## Translation
**While this dancing was going on, Śrī Caitanya Mahāprabhu watched them and performed a miracle.**