# Cc. Madhya 11.213 > সবা লঞা গেলা প্রভু জগন্নাথালয় ৷ > কীর্তন আরম্ভ তথা কৈল মহাশয় ৷৷ ২১৩ ৷৷ ॥২১৩॥ ## Text > sabā lañā gelā prabhu jagannāthālaya > kīrtana ārambha tathā kaila mahāśaya ## Synonyms *sabā lañā*—taking all of them; *gelā*—went; *prabhu*—Śrī Caitanya Mahāprabhu; *jagannātha-ālaya*—to the temple of Lord Jagannātha; *kīrtana*—congregational chanting; *ārambha*—beginning; *tathā*—there; *kaila*—did; *mahāśaya*—the great personality. ## Translation **The great Personality of Godhead, Śrī Caitanya Mahāprabhu, then took all of them to the temple of Jagannātha and began the congregational chanting of the holy name there.**