# Cc. Madhya 11.207
> আপনে বসিলা সব সন্ন্যাসীরে লঞা ৷
> পরিবেশন করে আচার্য হরষিত হঞা ৷৷ ২০৭ ৷৷ ॥২০৭॥
## Text
> āpane vasilā saba sannyāsīre lañā
> pariveśana kare ācārya haraṣita hañā
## Synonyms
*āpane*—personally; *vasilā*—sat down; *saba*—all; *sannyāsīre lañā*—taking with Him the *sannyāsīs*; *pariveśana kare*—distributes; *ācārya*—Gopīnātha Ācārya; *haraṣita hañā*—with great pleasure.
## Translation
**Then Śrī Caitanya Mahāprabhu personally sat down to accept lunch with the other sannyāsīs, and Gopīnātha Ācārya began to distribute the prasāda with great pleasure.**