# Cc. Madhya 11.207 ## Text > āpane vasilā saba sannyāsīre lañā > pariveśana kare ācārya haraṣita hañā ## Synonyms *āpane*—personally; *vasilā*—sat down; *saba*—all; *sannyāsīre* *lañā*—taking with Him the *sannyāsīs*; *pariveśana* *kare*—distributes; *ācārya*—Gopīnātha Ācārya; *haraṣita* *hañā*—with great pleasure. ## Translation **Then Śrī Caitanya Mahāprabhu personally sat down to accept lunch with the other sannyāsīs, and Gopīnātha Ācārya began to distribute the prasāda with great pleasure.**