# Cc. Madhya 11.205
> নিত্যানন্দ লঞা ভিক্ষা করিতে বৈস তুমি ৷
> বৈষ্ণবের পরিবেশন করিতেছি আমি ৷৷ ২০৫ ৷৷ ॥২০৫॥
## Text
> nityānanda lañā bhikṣā karite vaisa tumi
> vaiṣṇavera pariveśana karitechi āmi
## Synonyms
*nityānanda lañā*—taking along Śrī Nityānanda Prabhu; *bhikṣā*—luncheon; *karite*—to take; *vaisa*—sit down; *tumi*—You; *vaiṣṇavera*—to all the devotees; *pariveśana*—distribution of *prasāda*; *karitechi*—am doing; *āmi*—I.
## Translation
**"You may sit down and accept the luncheon with Nityānanda Prabhu, and I shall distribute the prasāda to all the Vaiṣṇavas."**