# Cc. Madhya 11.185 ## Text > mahāprabhu āilā tabe haridāsa-milane > haridāsa kare preme nāma-saṅkīrtane ## Synonyms *mahāprabhu*—Śrī Caitanya Mahāprabhu; *āilā*—came; *tabe*—thereafter; *haridāsa*-*milane*—to meet Ṭhākura Haridāsa; *haridāsa*—Ṭhākura Haridāsa; *kare*—does; *preme*—in ecstatic love; *nāma*-*saṅkīrtane*—chanting of the holy name. ## Translation **After this, Śrī Caitanya Mahāprabhu went to meet Haridāsa Ṭhākura, and He saw him engaged in chanting the mahā-mantra with ecstatic love. Haridāsa chanted, "Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare."**