# Cc. Madhya 11.185
## Text
> mahāprabhu āilā tabe haridāsa-milane
> haridāsa kare preme nāma-saṅkīrtane
## Synonyms
*mahāprabhu*—Śrī Caitanya Mahāprabhu; *āilā*—came; *tabe*—thereafter; *haridāsa*-*milane*—to meet Ṭhākura Haridāsa; *haridāsa*—Ṭhākura Haridāsa; *kare*—does; *preme*—in ecstatic love; *nāma*-*saṅkīrtane*—chanting of the holy name.
## Translation
**After this, Śrī Caitanya Mahāprabhu went to meet Haridāsa Ṭhākura, and He saw him engaged in chanting the mahā-mantra with ecstatic love. Haridāsa chanted, "Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare."**