# Cc. Madhya 11.179
> এত কহি’ দুই জনে বিদায় লইল ৷
> গোপীনাথ, বাণীনাথ — দুঁহে সঙ্গে নিল ৷৷ ১৭৯ ৷৷ ॥১৭৯॥
## Text
> eta kahi' dui jane vidāya la-ila
> gopīnātha, vāṇīnātha-duṅhe saṅge nila
## Synonyms
*eta kahi'*—saying this; *dui jane*—both of them; *vidāya la-ila*—took leave; *gopīnātha*—Gopīnātha Ācārya; *vāṇīnātha*—Vāṇīnātha Rāya; *duṅhe saṅge nila*—took both of them with them.
## Translation
**Saying this, Kāśī Miśra and the temple inspector took their leave, and Gopīnātha and Vāṇīnātha went with them.**