# Cc. Madhya 11.174
> মহাপ্রসাদান্ন দেহ বাণীনাথ-স্থানে ৷
> সর্ব বৈষ্ণবের ইঁহো করিবে সমাধানে ৷৷ ১৭৪ ৷৷ ॥১৭৪॥
## Text
> mahā-prasādānna deha vāṇīnātha-sthāne
> sarva-vaiṣṇavera iṅho karibe samādhāne
## Synonyms
*mahā-prasāda-anna*—the remnants of food; *deha*—deliver; *vāṇīnātha-sthāne*—unto Vāṇīnātha; *sarva-vaiṣṇavera*—unto all the Vaiṣṇavas; *iṅho*—he; *karibe*—will do; *samādhāne*—distribution.
## Translation
**Then the Lord told Kāśī Miśra and the temple superintendent, "As for the remnants of food left by Jagannātha, let them be delivered to Vāṇīnātha Rāya's charge, for he can take care of all the Vaiṣṇavas and distribute mahā-prasāda to them."**