# Cc. Madhya 11.173 > প্রভু কহে, — গোপীনাথ, যাহ’ বৈষ্ণব লঞা ৷ > যাহাঁ যাহাঁ কহে বাসা, তাহাঁ দেহ’ লঞা ৷৷ ১৭৩ ৷৷ ॥১৭৩॥ ## Text > prabhu kahe,-gopīnātha, yāha' vaiṣṇava lañā > yāhāṅ yāhāṅ kahe vāsā, tāhāṅ deha' lañā ## Synonyms *prabhu kahe*—the Lord Caitanya Mahāprabhu said; *gopīnātha*—My dear Gopīnātha; *yāha'*—please go; *vaiṣṇava lañā*—taking all the Vaiṣṇavas; *yāhāṅ yāhāṅ*—wherever; *kahe*—they say; *vāsā*—staying place; *tāhāṅ*—there; *deha'*—give; *lañā*—accepting. ## Translation **Śrī Caitanya Mahāprabhu immediately told Gopīnātha Ācārya, "Please go with the Vaiṣṇavas and accommodate them in whatever residences Kāśī Miśra and the temple superintendent offer."**