# Cc. Madhya 11.161 > সবারে সম্মানি’ প্রভুর হইল উল্লাস ৷ > হরিদাসে না দেখিয়া কহে, — কাহাঁ হরিদাস ৷৷ ১৬১ ৷৷ ॥১৬১॥ ## Text > sabāre sammāni' prabhura ha-ila ullāsa > haridāse nā dekhiyā kahe,-kāhāṅ haridāsa ## Synonyms *sabāre sammāni'*—respecting everyone; *prabhura*—of the Lord; *ha-ila*—there was; *ullāsa*—jubilation; *haridāse*—Haridāsa Ṭhākura; *nā dekhiyā*—without seeing; *kahe*—says; *kāhāṅ haridāsa*—where is Haridāsa. ## Translation **After thus offering respect to each and every devotee, Lord Śrī Caitanya Mahāprabhu became very jubilant. However, not seeing Haridāsa Ṭhākura, He inquired, "Where is Haridāsa?"**