# Cc. Madhya 11.161
> সবারে সম্মানি’ প্রভুর হইল উল্লাস ৷
> হরিদাসে না দেখিয়া কহে, — কাহাঁ হরিদাস ৷৷ ১৬১ ৷৷ ॥১৬১॥
## Text
> sabāre sammāni' prabhura ha-ila ullāsa
> haridāse nā dekhiyā kahe,-kāhāṅ haridāsa
## Synonyms
*sabāre sammāni'*—respecting everyone; *prabhura*—of the Lord; *ha-ila*—there was; *ullāsa*—jubilation; *haridāse*—Haridāsa Ṭhākura; *nā dekhiyā*—without seeing; *kahe*—says; *kāhāṅ haridāsa*—where is Haridāsa.
## Translation
**After thus offering respect to each and every devotee, Lord Śrī Caitanya Mahāprabhu became very jubilant. However, not seeing Haridāsa Ṭhākura, He inquired, "Where is Haridāsa?"**