# Cc. Madhya 11.159-160
## Text
> ācāryaratna, vidyānidhi, paṇḍita gadādhara
> gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
>
> pratyeke sabāra prabhu kari' guṇa gāna
> punaḥ punaḥ āliṅgiyā karila sammāna
## Synonyms
*ācāryaratna*—Ācāryaratna; *vidyānidhi*—Vidyānidhi; *paṇḍita* *gadādhara*—Paṇḍita Gadādhara; *gaṅgādāsa*—Gaṅgādāsa; *hari*-*bhaṭṭa*—Hari Bhaṭṭa; *ācārya* *purandara*—Ācārya Purandara; *pratyeke*—each and every one of them; *sabāra*—of all of them; *prabhu*—the Lord; *kari'* *guṇa* *gāna*—glorifying the qualities; *punaḥ* *punaḥ*—again and again; *āliṅgiyā*—embracing; *karila*—did; *sammāna*—honor.
## Translation
**Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.**