# Cc. Madhya 11.127 ## Text > advaita karila prabhura caraṇa vandana > ācāryere kaila prabhu prema-āliṅgana ## Synonyms *advaita*—Advaita Ācārya; *karila*—did; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *caraṇa*—of the lotus feet; *vandana*—worship; *ācāryere*—unto Advaita Ācārya; *kaila*—did; *prabhu*—Śrī Caitanya Mahāprabhu; *prema*-*āliṅgana*—embracing in ecstatic love. ## Translation **First Advaita Ācārya offered prayers to the lotus feet of the Lord, and the Lord immediately embraced Him in ecstatic love.**