# Cc. Madhya 11.127
## Text
> advaita karila prabhura caraṇa vandana
> ācāryere kaila prabhu prema-āliṅgana
## Synonyms
*advaita*—Advaita Ācārya; *karila*—did; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *caraṇa*—of the lotus feet; *vandana*—worship; *ācāryere*—unto Advaita Ācārya; *kaila*—did; *prabhu*—Śrī Caitanya Mahāprabhu; *prema*-*āliṅgana*—embracing in ecstatic love.
## Translation
**First Advaita Ācārya offered prayers to the lotus feet of the Lord, and the Lord immediately embraced Him in ecstatic love.**