# Cc. Madhya 11.124 > গোপীনাথাচার্য ভট্টাচার্য সার্বভৌম ৷ > দূরে রহি’ দেখে প্রভুর বৈষ্ণব-মিলন ৷৷ ১২৪ ৷৷ ॥১২৪॥ ## Text > gopīnāthācārya bhaṭṭācārya sārvabhauma > dūre rahi' dekhe prabhura vaiṣṇava-milana ## Synonyms *gopīnātha-ācārya*—Gopīnātha Ācārya; *bhaṭṭācārya sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *dūre rahi'*—standing a little off; *dekhe*—see; *prabhura*—of Śrī Caitanya Mahāprabhu; *vaiṣṇava-milana*—meeting with the Vaiṣṇavas. ## Translation **From a distant place both Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya watched the meeting of all the Vaiṣṇavas with Śrī Caitanya Mahāprabhu.**