# Cc. Madhya 11.110 > ভট্ট কহে, — ভক্তগণ আইল জানিঞা ৷ > প্রভুর ইঙ্গিতে প্রসাদ যায় তাঁরা লঞা ৷৷ ১১০ ৷৷ ॥১১০॥ ## Text > bhaṭṭa kahe,-bhakta-gaṇa āila jāniñā > prabhura iṅgite prasāda yāya tāṅrā lañā ## Synonyms *bhaṭṭa kahe*—Sārvabhauma Bhaṭṭācārya said; *bhakta-gaṇa*—all the devotees; *āila*—have come; *jāniñā*—knowing; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *iṅgite*—by the indication; *prasāda*—remnants of the food of Jagannātha; *yāya*—go; *tāṅrā*—all of them; *lañā*—taking. ## Translation **Sārvabhauma Bhaṭṭācārya said, "Understanding that all the devotees have come, Lord Caitanya gave the sign, and therefore Vāṇīnātha and the others have brought such great quantities of mahā-prasāda."**