# Cc. Madhya 11.105 > রাজা কহে, — সবে জগন্নাথ না দেখিয়া ৷ > চৈতন্যের বাসা-গৃহে চলিলা ধাঞা ৷৷ ১০৫ ৷৷ ॥১০৫॥ ## Text > rājā kahe,-sabe jagannātha nā dekhiyā > caitanyera vāsā-gṛhe calilā dhāñā ## Synonyms *rājā kahe*—the King said; *sabe*—all of them; *jagannātha*—Lord Jagannātha; *nā dekhiyā*—without visiting; *caitanyera*—of Lord Śrī Caitanya Mahāprabhu; *vāsā-gṛhe*—to the residential place; *calilā*—they went; *dhāñā*—running. ## Translation **The King said, "Instead of visiting the temple of Lord Jagannātha, all the devotees are running toward the residence of Śrī Caitanya Mahāprabhu."**