# Cc. Madhya 11.105
> রাজা কহে, — সবে জগন্নাথ না দেখিয়া ৷
> চৈতন্যের বাসা-গৃহে চলিলা ধাঞা ৷৷ ১০৫ ৷৷ ॥১০৫॥
## Text
> rājā kahe,-sabe jagannātha nā dekhiyā
> caitanyera vāsā-gṛhe calilā dhāñā
## Synonyms
*rājā kahe*—the King said; *sabe*—all of them; *jagannātha*—Lord Jagannātha; *nā dekhiyā*—without visiting; *caitanyera*—of Lord Śrī Caitanya Mahāprabhu; *vāsā-gṛhe*—to the residential place; *calilā*—they went; *dhāñā*—running.
## Translation
**The King said, "Instead of visiting the temple of Lord Jagannātha, all the devotees are running toward the residence of Śrī Caitanya Mahāprabhu."**