# Cc. Madhya 11.1 > অত্যুদ্দণ্ডং তাণ্ডবং গৌরচন্দ্রঃ > কুর্বন্ ভক্তৈঃ শ্রীজগন্নাথগেহে ৷ > নানাভাবালঙ্কৃতাঙ্গঃ স্বধাম্না > চক্রে বিশ্বং প্রেমবন্যা-নিমগ্নম্ ৷৷ ১ ৷৷ ॥১॥ ## Text > aty-uddaṇḍaṁ tāṇḍavaṁ gauracandraḥ > kurvan bhaktaiḥ śrī-jagannātha-gehe > nānā-bhāvālaṅkṛtāṅgaḥ sva-dhāmnā > cakre viśvaṁ prema-vanyā-nimagnam ## Synonyms *ati*—very much; *uddaṇḍam*—high jumping; *tāṇḍavam*—very graceful dancing; *gaura-candraḥ*—Lord Śrī Caitanya Mahāprabhu; *kurvan*—performing; *bhaktaiḥ*—with the devotees; *śrī-jagannātha-gehe*—in the temple of Lord Jagannātha; *nānā-bhāva-alaṅkṛta-aṅgaḥ*—having many ecstatic symptoms manifested in His transcendental body; *sva-dhāmnā*—by the influence of His ecstatic love; *cakre*—made; *viśvam*—the whole world; *prema-vanyā-nimagnam*—merged into the inundation of ecstatic love. ## Translation **Śrī Caitanya Mahāprabhu merged the entire world into the ocean of ecstatic love by performing His beautiful dances within the temple of Jagannātha. He danced exquisitely and jumped high.**