# Cc. Madhya 10.96
> প্রেমাবেশে কৈল তাঁর চরণ বন্দন ৷
> তেঁহ প্রেমাবেশে কৈল প্রভুরে আলিঙ্গন ৷৷ ৯৬ ৷৷ ॥৯৬॥
## Text
> premāveśe kaila tāṅra caraṇa vandana
> teṅha premāveśe kaila prabhure āliṅgana
## Synonyms
*prema-āveśe*—in great ecstasy; *kaila*—did; *tāṅra*—his; *caraṇa vandana*—worshiping the feet; *teṅha*—Paramānanda Purī; *prema-āveśe*—in great ecstasy; *kaila*—did; *prabhure*—unto Śrī Caitanya Mahāprabhu; *āliṅgana*—embracing.
## Translation
**In the great ecstasy of love, the Lord worshiped the lotus feet of Paramānanda Purī, and in turn Paramānanda Purī embraced the Lord in great ecstasy.**