# Cc. Madhya 10.94 > প্রভুর এক ভক্ত — ‘দ্বিজ কমলাকান্ত’ নাম ৷ > তাঁরে লঞা নীলাচলে করিলা প্রয়াণ ৷৷ ৯৪ ৷৷ ॥৯৪॥ ## Text > prabhura eka bhakta-'dvija kamalākānta' nāma > tāṅre lañā nīlācale karilā prayāṇa ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *eka bhakta*—one devotee; *dvija kamalākānta*—Dvija Kamalākānta; *nāma*—named; *tāṅre*—him; *lañā*—accepting as his companion; *nīlācale*—to Jagannātha Purī; *karilā*—did; *prayāṇa*—departure. ## Translation **There was a devotee of Śrī Caitanya Mahāprabhu's named Dvija Kamalākānta, whom Paramānanda Purī took with him to Jagannātha Purī.**