# Cc. Madhya 10.94 ## Text > prabhura eka bhakta-'dvija kamalākānta' nāma > tāṅre lañā nīlācale karilā prayāṇa ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *eka* *bhakta*—one devotee; *dvija* *kamalākānta*—Dvija Kamalākānta; *nāma*—named; *tāṅre*—him; *lañā*—accepting as his companion; *nīlācale*—to Jagannātha Purī; *karilā*—did; *prayāṇa*—departure. ## Translation **There was a devotee of Śrī Caitanya Mahāprabhu's named Dvija Kamalākānta, whom Paramānanda Purī took with him to Jagannātha Purī.**