# Cc. Madhya 10.94
## Text
> prabhura eka bhakta-'dvija kamalākānta' nāma
> tāṅre lañā nīlācale karilā prayāṇa
## Synonyms
*prabhura*—of Śrī Caitanya Mahāprabhu; *eka* *bhakta*—one devotee; *dvija* *kamalākānta*—Dvija Kamalākānta; *nāma*—named; *tāṅre*—him; *lañā*—accepting as his companion; *nīlācale*—to Jagannātha Purī; *karilā*—did; *prayāṇa*—departure.
## Translation
**There was a devotee of Śrī Caitanya Mahāprabhu's named Dvija Kamalākānta, whom Paramānanda Purī took with him to Jagannātha Purī.**