# Cc. Madhya 10.78 ## Text > śuniyā sabāra haila parama ullāsa > advaita-ācārya-gṛhe gelā kṛṣṇadāsa ## Synonyms *śuniyā*—hearing; *sabāra*—of all; *haila*—there was; *parama*—supreme; *ullāsa*—happiness; *advaita*-*ācārya*—of Advaita Ācārya Prabhu; *gṛhe*—to the home; *gelā*—went; *kṛṣṇadāsa*—Kṛṣṇadāsa. ## Translation **Hearing of Lord Caitanya's return to Purī, everyone became very glad. Kṛṣṇadāsa next went to the house of Advaita Ācārya.**