# Cc. Madhya 10.78
## Text
> śuniyā sabāra haila parama ullāsa
> advaita-ācārya-gṛhe gelā kṛṣṇadāsa
## Synonyms
*śuniyā*—hearing; *sabāra*—of all; *haila*—there was; *parama*—supreme; *ullāsa*—happiness; *advaita*-*ācārya*—of Advaita Ācārya Prabhu; *gṛhe*—to the home; *gelā*—went; *kṛṣṇadāsa*—Kṛṣṇadāsa.
## Translation
**Hearing of Lord Caitanya's return to Purī, everyone became very glad. Kṛṣṇadāsa next went to the house of Advaita Ācārya.**