# Cc. Madhya 10.76 ## Text > mahā-prasāda diyā tāṅre kaila namaskāra > dakṣiṇa haite āilā prabhu,-kahe samācāra ## Synonyms *mahā-prasāda diyā*—delivering the *mahā-prasāda*; *tāṅre*—unto Śacīmātā; *kaila namaskāra*—he offered respects by bowing down; *dakṣiṇa haite*—from the South India tour; *āilā*—came back; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kahe samācāra*—he delivered this news. ## Translation **Upon reaching mother Śacī, Kālā Kṛṣṇadāsa first offered his obeisances and delivered the food remnants [mahā-prasāda]. He then informed her of the good news that Śrī Caitanya Mahāprabhu had returned from His South Indian tour.**