# Cc. Madhya 10.66
> এত শুনি’ কৃষ্ণদাস কান্দিতে লাগিল ৷
> মধ্যাহ্ন করিতে মহাপ্রভু চলি’ গেল ৷৷ ৬৬ ৷৷ ॥৬৬॥
## Text
> eta śuni' kṛṣṇadāsa kāndite lāgila
> madhyāhna karite mahāprabhu cali' gela
## Synonyms
*eta śuni'*—hearing this; *kṛṣṇadāsa*—Kālā Kṛṣṇadāsa; *kāndite lāgila*—began to cry; *madhyāhna*—noon lunch; *karite*—to execute; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *cali' gela*—left.
## Translation
**Hearing the Lord reject him, Kālā Kṛṣṇadāsa began to cry. However, Śrī Caitanya Mahāprabhu, not caring for him, immediately left to take His noon lunch.**