# Cc. Madhya 10.64
## Text
> bhaṭṭathāri-kāche gelā āmāre chāḍiyā
> bhaṭṭathāri haite iṅhāre āniluṅ uddhāriyā
## Synonyms
*bhaṭṭathāri-kāche*—in the association of the Bhaṭṭathāris; *gelā*—he went; *āmāre chāḍiyā*—giving up My company; *bhaṭṭathāri haite*—from the Bhaṭṭathāris; *iṅhāre*—him; *āniluṅ*—I brought; *uddhāriyā*—after rescuing.
## Translation
**"He left My company to associate with the Bhaṭṭathāris, but I rescued him from their company and brought him here.**