# Cc. Madhya 10.51 > তবে মহাপ্রভু তাঁরে কৈল আলিঙ্গন ৷ > স্তুতি করি’ কহে রামানন্দ-বিবরণ ৷৷ ৫১ ৷৷ ॥৫১॥ ## Text > tabe mahāprabhu tāṅre kaila āliṅgana > stuti kari' kahe rāmānanda-vivaraṇa ## Synonyms *tabe*—thereupon; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto him; *kaila*—did; *āliṅgana*—embracing; *stuti kari'*—praising very highly; *kahe*—said; *rāmānanda*—of Rāmānanda Rāya; *vivaraṇa*—description. ## Translation **Śrī Caitanya Mahāprabhu embraced Bhavānanda Rāya and with great respect spoke of his son Rāmānanda Rāya.**