# Cc. Madhya 10.38 > তবে সার্বভৌম প্রভুর দক্ষিণ-পার্শ্বে বসি’ ৷ > মিলাইতে লাগিলা সব পুরুষোত্তমবাসী ৷৷ ৩৮ ৷৷ ॥৩৮॥ ## Text > tabe sārvabhauma prabhura dakṣiṇa-pārśve vasi' > milāite lāgilā saba puruṣottama-vāsī ## Synonyms *tabe*—thereafter; *sārvabhauma*—Sārvabhauma; *prabhura*—of Śrī Caitanya Mahāprabhu; *dakṣiṇa-pārśve*—by the right side; *vasi'*—sitting; *milāite*—to introduce; *lāgilā*—began; *saba*—all; *puruṣottama-vāsī*—residents of Puruṣottama (Jagannātha Purī). ## Translation **After this, Sārvabhauma Bhaṭṭācārya, sitting at the right hand of the Lord, began to introduce all the inhabitants of Puruṣottama, Jagannātha Purī.**