# Cc. Madhya 10.35
> সুখী হৈলা দেখি’ প্রভু বাসার সংস্থান ৷
> যেই বাসায় হয় প্রভুর সর্ব-সমাধান ৷৷ ৩৫ ৷৷ ॥৩৫॥
## Text
> sukhī hailā dekhi' prabhu vāsāra saṁsthāna
> yei vāsāya haya prabhura sarva-samādhāna
## Synonyms
*sukhī hailā*—became very happy; *dekhi'*—by seeing; *prabhu*—Śrī Caitanya Mahāprabhu; *vāsāra*—of the residential quarters; *saṁsthāna*—situation; *yei vāsāya*—at which place; *haya*—there is; *prabhura*—of Śrī Caitanya Mahāprabhu; *sarva-samādhāna*—fulfillment of all necessities.
## Translation
**Śrī Caitanya Mahāprabhu was very happy to see His residential quarters, in which all His necessities were taken care of.**