# Cc. Madhya 10.35 > সুখী হৈলা দেখি’ প্রভু বাসার সংস্থান ৷ > যেই বাসায় হয় প্রভুর সর্ব-সমাধান ৷৷ ৩৫ ৷৷ ॥৩৫॥ ## Text > sukhī hailā dekhi' prabhu vāsāra saṁsthāna > yei vāsāya haya prabhura sarva-samādhāna ## Synonyms *sukhī hailā*—became very happy; *dekhi'*—by seeing; *prabhu*—Śrī Caitanya Mahāprabhu; *vāsāra*—of the residential quarters; *saṁsthāna*—situation; *yei vāsāya*—at which place; *haya*—there is; *prabhura*—of Śrī Caitanya Mahāprabhu; *sarva-samādhāna*—fulfillment of all necessities. ## Translation **Śrī Caitanya Mahāprabhu was very happy to see His residential quarters, in which all His necessities were taken care of.**