# Cc. Madhya 10.34
> তবে মহাপ্রভু তাহাঁ বসিলা আসনে ৷
> চৌদিকে বসিলা নিত্যানন্দাদি ভক্তগণে ৷৷ ৩৪ ৷৷ ॥৩৪॥
## Text
> tabe mahāprabhu tāhāṅ vasilā āsane
> caudike vasilā nityānandādi bhakta-gaṇe
## Synonyms
*tabe*—at that time; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāhāṅ*—there; *vasilā*—sat down; *āsane*—on His seat; *cau-dike*—on four sides; *vasilā*—sat down; *nityānanda-ādi*—headed by Lord Nityānanda; *bhakta-gaṇe*—all the devotees.
## Translation
**Śrī Caitanya Mahāprabhu next sat down at the place prepared for Him, and all the devotees, headed by Lord Nityānanda Prabhu, surrounded Him.**