# Cc. Madhya 10.31
## Text
> darśana kari' mahāprabhu calilā bāhire
> bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare
## Synonyms
*darśana* *kari'*—seeing Lord Jagannātha; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *calilā*—departed; *bāhire*—outside; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *ānila*—brought; *tāṅre*—Him; *kāśī*-*miśra*-*ghare*—to the house of Kāśī Miśra.
## Translation
**After seeing Lord Jagannātha, Śrī Caitanya Mahāprabhu left the temple. The Bhaṭṭācārya then took Him to the house of Kāśī Miśra.**