# Cc. Madhya 10.30
> মহাপ্রসাদ দিয়া তাহাঁ মিলিলা সেবকগণ ৷
> মহাপ্রভু সবাকারে কৈল আলিঙ্গন ৷৷ ৩০ ৷৷ ॥৩০॥
## Text
> mahā-prasāda diyā tāhāṅ mililā sevaka-gaṇa
> mahāprabhu sabākāre kaila āliṅgana
## Synonyms
*mahā-prasāda*—remnants of the food of Lord Jagannātha; *diyā*—delivering; *tāhāṅ*—there; *mililā*—met; *sevaka-gaṇa*—the servants of Lord Jagannātha; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *sabākāre*—unto all of them; *kaila*—did; *āliṅgana*—embracing.
## Translation
**All the servants of Lord Jagannātha delivered remnants of the Lord's food to Śrī Caitanya Mahāprabhu. In return, Caitanya Mahāprabhu embraced them all.**