# Cc. Madhya 10.30 > মহাপ্রসাদ দিয়া তাহাঁ মিলিলা সেবকগণ ৷ > মহাপ্রভু সবাকারে কৈল আলিঙ্গন ৷৷ ৩০ ৷৷ ॥৩০॥ ## Text > mahā-prasāda diyā tāhāṅ mililā sevaka-gaṇa > mahāprabhu sabākāre kaila āliṅgana ## Synonyms *mahā-prasāda*—remnants of the food of Lord Jagannātha; *diyā*—delivering; *tāhāṅ*—there; *mililā*—met; *sevaka-gaṇa*—the servants of Lord Jagannātha; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *sabākāre*—unto all of them; *kaila*—did; *āliṅgana*—embracing. ## Translation **All the servants of Lord Jagannātha delivered remnants of the Lord's food to Śrī Caitanya Mahāprabhu. In return, Caitanya Mahāprabhu embraced them all.**