# Cc. Madhya 10.3
## Text
> pūrve yabe mahāprabhu calilā dakṣiṇe
> pratāparudra rājā tabe bolāila sārvabhaume
## Synonyms
*pūrve*—formerly; *yabe*—when; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *calilā*—departed; *dakṣiṇe*—for His South Indian tour; *pratāparudra*—Pratāparudra; *rājā*—the King; *tabe*—at that time; *bolāila*—called for; *sārvabhaume*—Sārvabhauma Bhaṭṭācārya.
## Translation
**When Śrī Caitanya Mahāprabhu departed for South India, King Pratāparudra called Sārvabhauma Bhaṭṭācārya to his palace.**