# Cc. Madhya 10.3 ## Text > pūrve yabe mahāprabhu calilā dakṣiṇe > pratāparudra rājā tabe bolāila sārvabhaume ## Synonyms *pūrve*—formerly; *yabe*—when; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *calilā*—departed; *dakṣiṇe*—for His South Indian tour; *pratāparudra*—Pratāparudra; *rājā*—the King; *tabe*—at that time; *bolāila*—called for; *sārvabhaume*—Sārvabhauma Bhaṭṭācārya. ## Translation **When Śrī Caitanya Mahāprabhu departed for South India, King Pratāparudra called Sārvabhauma Bhaṭṭācārya to his palace.**