# Cc. Madhya 10.29 ## Text > āra dina mahāprabhu bhaṭṭācāryera saṅge > jagannātha daraśana kaila mahā-raṅge ## Synonyms *āra* *dina*—the next day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *bhaṭṭācāryera* *saṅge*—with Sārvabhauma Bhaṭṭācārya; *jagannātha*—of Lord Jagannātha; *daraśana*—visiting the temple; *kaila*—did; *mahā*-*raṅge*—with great enthusiasm. ## Translation **The next day Śrī Caitanya Mahāprabhu arrived and went with Sārvabhauma Bhaṭṭācārya, with great enthusiasm, to see the temple of Lord Jagannātha.**