# Cc. Madhya 10.29
> আর দিন মহাপ্রভু ভট্টাচার্যের সঙ্গে ৷
> জগন্নাথ দরশন কৈল মহারঙ্গে ৷৷ ২৯ ৷৷ ॥২৯॥
## Text
> āra dina mahāprabhu bhaṭṭācāryera saṅge
> jagannātha daraśana kaila mahā-raṅge
## Synonyms
*āra dina*—the next day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *bhaṭṭācāryera saṅge*—with Sārvabhauma Bhaṭṭācārya; *jagannātha*—of Lord Jagannātha; *daraśana*—visiting the temple; *kaila*—did; *mahā-raṅge*—with great enthusiasm.
## Translation
**The next day Śrī Caitanya Mahāprabhu arrived and went with Sārvabhauma Bhaṭṭācārya, with great enthusiasm, to see the temple of Lord Jagannātha.**