# Cc. Madhya 10.22 > এত কহি’ রাজা রহে উৎকণ্ঠিত হঞা ৷ > ভট্টাচার্য কাশীমিশ্রে কহিল আসিয়া ৷৷ ২২ ৷৷ ॥২২॥ ## Text > eta kahi' rājā rahe utkaṇṭhita hañā > bhaṭṭācārya kāśī-miśre kahila āsiyā ## Synonyms *eta kahi'*—saying this; *rājā*—the King; *rahe*—remained; *utkaṇṭhita*—very anxious; *hañā*—being; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *kāśī-miśre*—unto Kāśī Miśra; *kahila*—said; *āsiyā*—coming. ## Translation **After saying this, the King became very anxious for the Lord to return. Sārvabhauma Bhaṭṭācārya then went to Kāśī Miśra to convey the King's desire.**