# Cc. Madhya 10.185 ## Text > kāśīśvara gosāñi āilā āra dine > sammāna kariyā prabhu rākhilā nija sthāne ## Synonyms *kāśīśvara* *gosāñi*—Kāśīśvara Gosāñi, another devotee; *āilā*—came; *āra* *dine*—the next day; *sammāna* *kariyā*—giving all respect; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *rākhilā*—kept; *nija* *sthāne*—at His own place. ## Translation **The next day, Kāśīśvara Gosāñi also came and remained with Śrī Caitanya Mahāprabhu, who received him with great respect.**