# Cc. Madhya 10.185
## Text
> kāśīśvara gosāñi āilā āra dine
> sammāna kariyā prabhu rākhilā nija sthāne
## Synonyms
*kāśīśvara* *gosāñi*—Kāśīśvara Gosāñi, another devotee; *āilā*—came; *āra* *dine*—the next day; *sammāna* *kariyā*—giving all respect; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *rākhilā*—kept; *nija* *sthāne*—at His own place.
## Translation
**The next day, Kāśīśvara Gosāñi also came and remained with Śrī Caitanya Mahāprabhu, who received him with great respect.**