# Cc. Madhya 10.183
> এত বলি’ ভারতীরে লঞা নিজ-বাসা আইলা ৷
> ভারতী-গোসাঞি প্রভুর নিকটে রহিলা ৷৷ ১৮৩ ৷৷ ॥১৮৩॥
## Text
> eta bali' bhāratīre lañā nija-vāsā āilā
> bhāratī-gosāñi prabhura nikaṭe rahilā
## Synonyms
*eta bali'*—saying this; *bhāratīre*—Brahmānanda Bhāratī; *lañā*—taking with Him; *nija-vāsā āilā*—returned to His own residence; *bhāratī-gosāñi*—Brahmānanda Bhāratī; *prabhura nikaṭe*—in the shelter of Śrī Caitanya Mahāprabhu; *rahilā*—remained.
## Translation
**After saying this, Śrī Caitanya Mahāprabhu took Brahmānanda Bhāratī with Him to His residence. From that time on, Brahmānanda Bhāratī remained with Śrī Caitanya Mahāprabhu.**