# Cc. Madhya 10.172
> ভট্টাচার্য কহে, — ভারতী, দেখি তোমার জয় ৷
> প্রভু কহে, — যেই কহ, সেই সত্য হয় ৷৷ ১৭২ ৷৷ ॥১৭২॥
## Text
> bhaṭṭācārya kahe,-bhāratī, dekhi tomāra jaya
> prabhu kahe,-yei kaha, sei satya haya
## Synonyms
*bhaṭṭācārya kahe*—the Bhaṭṭācārya said; *bhāratī*—O Brahmānanda Bhāratī; *dekhi*—I see; *tumāra jaya*—your victory; *prabhu kahe*—Lord Caitanya Mahāprabhu said; *yei kaha*—whatever you say; *sei*—that; *satya*—true; *haya*—is.
## Translation
**After hearing this, Sārvabhauma Bhaṭṭācārya rendered his judgment, saying, "Brahmānanda Bhāratī, I see that you are victorious."**
**Śrī Caitanya Mahāprabhu immediately said, "I accept whatever Brahmānanda Bhāratī has said. It is quite all right with Me."**