# Cc. Madhya 10.167
> ভারতী কহে, — সার্বভৌম, মধ্যস্থ হঞা ৷ ইঁহার সনে আমার ‘ন্যায়’ বুঝ’ মন দিয়া ৷৷ ১৬৭ ৷৷ ‘ব্যাপ্য’ ‘ব্যাপক’-ভাবে ‘জীব’-‘ব্রহ্মে’ জানি ৷ জীব — ব্যাপ্য, ব্রহ্ম — ব্যাপক, শাস্ত্রেতে বাখানি ৷৷ ১৬৮ ৷৷ ॥১৬৭॥
## Text
> bhāratī kahe,-sārvabhauma, madhyastha hañā
> iṅhāra sane āmāra 'nyāya' bujha' mana diyā
## Synonyms
*bhāratī kahe*—Brahmānanda Bhāratī said; *sārvabhauma*—O Sārvabhauma Bhaṭṭācārya; *madhya-stha hañā*—becoming a mediator; *iṅhāra sane*—with Lord Śrī Caitanya Mahāprabhu; *āmāra*—my; *nyāya*—logic; *bujha'*—try to understand; *mana diyā*—with attention.
## Translation
**Brahmānanda Bhāratī said, "My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me."**