# Cc. Madhya 10.161
## Text
> carmāmbara chāḍi' brahmānanda parila vasana
> prabhu āsi' kaila tāṅra caraṇa vandana
## Synonyms
*carma*-*ambara* *chāḍi'*—giving up the deerskin garment; *brahmānanda*—Brahmānanda Bhāratī; *parila*—put on; *vasana*—cloth garment; *prabhu*—Śrī Caitanya Mahāprabhu; *āsi'*—coming; *kaila*—did; *tāṅra*—his; *caraṇa* *vandana*—worshiping the feet.
## Translation
**As soon as Brahmānanda Bhāratī gave up his deerskin and covered himself with sannyāsī robes, Śrī Caitanya Mahāprabhu came and offered His respects at his lotus feet.**