# Cc. Madhya 10.160
> আজি হৈতে না পরিব এই চর্মাম্বর ৷
> প্রভু বহির্বাস আনাইলা জানিয়া অন্তর ৷৷ ১৬০ ৷৷ ॥১৬০॥
## Text
> āji haite nā pariba ei carmāmbara
> prabhu bahirvāsa ānāilā jāniyā antara
## Synonyms
*āji haite*—from today; *nā pariba*—I shall not put on; *ei*—this; *carma-ambara*—deerskin garment; *prabhu*—Śrī Caitanya Mahāprabhu; *bahirḥ-vāsa*—the cloth of a *sannyāsī*; *ānāilā*—had someone bring; *jāniyā*—knowing; *antara*—his contemplation.
## Translation
**"From today on I shall not wear this deerskin." As soon as Brahmānanda Bhāratī decided this, Śrī Caitanya Mahāprabhu, understanding his mind, immediately sent for the robes of a sannyāsī.**