# Cc. Madhya 10.15
> ভট্টাচার্য কহে, — তেঁহো স্বয়ং ঈশ্বর স্বতন্ত্র ৷
> সাক্ষাৎ শ্রীকৃষ্ণ, তেঁহো নহে পরতন্ত্র ৷৷ ১৫ ৷৷ ॥১৫॥
## Text
> bhaṭṭācārya kahe,-teṅho svayaṁ īśvara svatantra
> sākṣāt śrī-kṛṣṇa, teṅho nahe para-tantra
## Synonyms
*bhaṭṭācārya kahe*—Sārvabhauma replied; *teṅho*—He; *svayam*—personally; *īśvara*—the Supreme Personality of Godhead; *svatantra*—independent; *sākṣāt*—directly; *śrī-kṛṣṇa*—Lord Kṛṣṇa; *teṅho*—He; *nahe*—is not; *para-tantra*—dependent on anyone.
## Translation
**Sārvabhauma Bhaṭṭācārya replied, "Śrī Caitanya Mahāprabhu is the Supreme Personality of Godhead Himself and is completely independent. Being Lord Kṛṣṇa Himself, He is not dependent on anyone.**