# Cc. Madhya 10.130 > আর দিন সার্বভৌম-আদি ভক্ত-সঙ্গে ৷ > বসিয়া আছেন মহাপ্রভু কৃষ্ণকথা-রঙ্গে ৷৷ ১৩০ ৷৷ ॥১৩০॥ ## Text > āra dina sārvabhauma-ādi bhakta-saṅge > vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge ## Synonyms *āra dina*—the next day; *sārvabhauma-ādi*—headed by Sārvabhauma Bhaṭṭācārya; *bhakta-saṅge*—with the devotees; *vasiyā āchena*—was sitting; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kṛṣṇa-kathā-raṅge*—engaged in discussions of topics concerning Kṛṣṇa. ## Translation **The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.**