# Cc. Madhya 10.130
> আর দিন সার্বভৌম-আদি ভক্ত-সঙ্গে ৷
> বসিয়া আছেন মহাপ্রভু কৃষ্ণকথা-রঙ্গে ৷৷ ১৩০ ৷৷ ॥১৩০॥
## Text
> āra dina sārvabhauma-ādi bhakta-saṅge
> vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge
## Synonyms
*āra dina*—the next day; *sārvabhauma-ādi*—headed by Sārvabhauma Bhaṭṭācārya; *bhakta-saṅge*—with the devotees; *vasiyā āchena*—was sitting; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kṛṣṇa-kathā-raṅge*—engaged in discussions of topics concerning Kṛṣṇa.
## Translation
**The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.**