# Cc. Madhya 10.117 ## Text > advaita-nityānandera parama priyatama > śrīvāsādi bhakta-gaṇera haya prāṇa-sama ## Synonyms *advaita*—of Advaita Ācārya; *nityānandera*—of Lord Nityānanda Prabhu; *parama*—very; *priya*-*tama*—dear; *śrīvāsa*-*ādi*—beginning with Śrīvāsa; *bhakta*-*gaṇera*—of the devotees; *haya*—is; *prāṇa*-*sama*—exactly like the life and soul. ## Translation **Śrī Svarūpa Dāmodara was very dear to Advaita Ācārya and Nityānanda Prabhu, and he was the life and soul of all the devotees, headed by Śrīvāsa Ṭhākura.**