# Cc. Madhya 10.117
## Text
> advaita-nityānandera parama priyatama
> śrīvāsādi bhakta-gaṇera haya prāṇa-sama
## Synonyms
*advaita*—of Advaita Ācārya; *nityānandera*—of Lord Nityānanda Prabhu; *parama*—very; *priya*-*tama*—dear; *śrīvāsa*-*ādi*—beginning with Śrīvāsa; *bhakta*-*gaṇera*—of the devotees; *haya*—is; *prāṇa*-*sama*—exactly like the life and soul.
## Translation
**Śrī Svarūpa Dāmodara was very dear to Advaita Ācārya and Nityānanda Prabhu, and he was the life and soul of all the devotees, headed by Śrīvāsa Ṭhākura.**