# Cc. Madhya 10.115 ## Text > vidyāpati, caṇḍīdāsa, śrī-gīta-govinda > ei tina gīte karā'na prabhura ānanda ## Synonyms *vidyāpati*—an old Vaiṣṇava poet from the province of Mithilā; *caṇḍīdāsa*—a Bengali Vaiṣṇava poet born in the village of Nānnura, in the Birbhum district; *śrī*-*gīta*-*govinda*—a celebrated poem by Jayadeva Gosvāmī; *ei*—these; *tina*—three; *gīte*—songs; *karā'na*—cause; *prabhura*—of Śrī Caitanya Mahāprabhu; *ānanda*—happiness. ## Translation **Śrī Svarūpa Dāmodara used to read the poems of Vidyāpati and Caṇḍīdāsa and Jayadeva Gosvāmī's Śrī Gīta-govinda. He used to make Śrī Caitanya Mahāprabhu very happy by singing these songs.**