# Cc. Madhya 10.104
## Text
> prabhura sannyāsa dekhi' unmatta hañā
> sannyāsa grahaṇa kaila vārāṇasī giyā
## Synonyms
*prabhura*—of Lord Śrī Caitanya Mahāprabhu; *sannyāsa* *dekhi'*—when he saw the *sannyāsa* order; *unmatta* *hañā*—he became just like a madman; *sannyāsa* *grahaṇa* *kaila*—he also accepted the renounced order of life; *vārāṇasī*—to Vārāṇasī; *giyā*—going.
## Translation
**After seeing that Śrī Caitanya Mahāprabhu accepted the renounced order, Puruṣottama Ācārya became like a madman and immediately went to Vārāṇasī to take sannyāsa.**