# Cc. Madhya 10.104 > প্রভুর সন্ন্যাস দেখি’ উন্মত্ত হঞা ৷ > সন্ন্যাস গ্রহণ কৈল বারাণসী গিয়া ৷৷ ১০৪ ৷৷ ॥১০৪॥ ## Text > prabhura sannyāsa dekhi' unmatta hañā > sannyāsa grahaṇa kaila vārāṇasī giyā ## Synonyms *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *sannyāsa dekhi'*—when he saw the *sannyāsa* order; *unmatta hañā*—he became just like a madman; *sannyāsa grahaṇa kaila*—he also accepted the renounced order of life; *vārāṇasī*—to Vārāṇasī; *giyā*—going. ## Translation **After seeing that Śrī Caitanya Mahāprabhu accepted the renounced order, Puruṣottama Ācārya became like a madman and immediately went to Vārāṇasī to take sannyāsa.**