# Cc. Madhya 10.103
## Text
> 'puruṣottama ācārya' tāṅra nāma pūrvāśrame
> navadvīpe chilā teṅha prabhura caraṇe
## Synonyms
*puruṣottama* *ācārya*—Puruṣottama Ācārya; *tāṅra*—his; *nāma*—name; *pūrva*-*āśrame*—in the previous *āśrama*; *navadvīpe*—at Navadvīpa; *chilā*—was; *teṅha*—he; *prabhura*—of Śrī Caitanya Mahāprabhu; *caraṇe*—at the feet.
## Translation
**When Svarūpa Dāmodara was residing at Navadvīpa under the shelter of Śrī Caitanya Mahāprabhu, his name was Puruṣottama Ācārya.**