# Cc. Madhya 10.101
## Text
> kāśī-miśrera āvāse nibhṛte eka ghara
> prabhu tāṅre dila, āra sevāra kiṅkara
## Synonyms
*kāśī*-*miśrera*—of Kāśī Miśra; *āvāse*—at the house; *nibhṛte*—solitary; *eka*—one; *ghara*—room; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto Paramānanda Purī; *dila*—gave; *āra*—and; *sevāra*—to serve him; *kiṅkara*—one servant.
## Translation
**There was a solitary room at Kāśī Miśra's house, and Śrī Caitanya Mahāprabhu gave it to Paramānanda Purī. He also gave him one servant.**