# Cc. Madhya 1.85 > এইমত মহাপ্রভু দেখি’ জগন্নাথে । > সুভদ্রা-সহিত দেখে, বংশী নাহি হাতে ॥৮৫॥ ## Text > ei-mata mahāprabhu dekhi' jagannāthe > subhadrā-sahita dekhe, vaṁśī nāhi hāte ## Synonyms *ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *dekhi'*—after seeing; *jagannāthe*—Lord Jagannātha; *subhadrā*—Subhadrā; *sahita*—with; *dekhe*—He sees; *vaṁśī*—the flute; *nāhi*—not; *hāte*—in the hand. ## Translation **In this way, when Śrī Caitanya Mahāprabhu saw Jagannātha, He saw that the Lord was with His sister Subhadrā and was not holding a flute in His hand.**