# Cc. Madhya 1.85
> এইমত মহাপ্রভু দেখি’ জগন্নাথে ।
> সুভদ্রা-সহিত দেখে, বংশী নাহি হাতে ॥৮৫॥
## Text
> ei-mata mahāprabhu dekhi' jagannāthe
> subhadrā-sahita dekhe, vaṁśī nāhi hāte
## Synonyms
*ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *dekhi'*—after seeing; *jagannāthe*—Lord Jagannātha; *subhadrā*—Subhadrā; *sahita*—with; *dekhe*—He sees; *vaṁśī*—the flute; *nāhi*—not; *hāte*—in the hand.
## Translation
**In this way, when Śrī Caitanya Mahāprabhu saw Jagannātha, He saw that the Lord was with His sister Subhadrā and was not holding a flute in His hand.**