# Cc. Madhya 1.31 > তবে প্রভু ব্রজে পাঠাইল রূপ-সনাতন । > প্রভু-আজ্ঞায় দুই ভাই আইলা বৃন্দাবন ॥৩১॥ ## Text > tabe prabhu vraje pāṭhāila rūpa-sanātana > prabhu-ājñāya dui bhāi āilā vṛndāvana ## Synonyms *tabe*—after this; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *vraje*—to Vṛndāvana-dhāma; *pāṭhāila*—sent; *rūpa-sanātana*—the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; *prabhu-ājñāya*—upon the order of Śrī Caitanya Mahāprabhu; *duibhāi*—the two brothers; *āilā*—came; *vṛndāvana*—to Vṛndāvana-dhāma. ## Translation **Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.**