# Cc. Madhya 1.31
## Text
> tabe prabhu vraje pāṭhāila rūpa-sanātana
> prabhu-ājñāya dui bhāi āilā vṛndāvana
## Synonyms
*tabe*—after this; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *vraje*—to Vṛndāvana-dhāma; *pāṭhāila*—sent; *rūpa*-*sanātana*—the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; *prabhu*-*ājñāya*—upon the order of Śrī Caitanya Mahāprabhu; *duibhāi*—the two brothers; *āilā*—came; *vṛndāvana*—to Vṛndāvana-dhāma.
## Translation
**Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.**