# Cc. Madhya 1.27
> চৈতন্য গোসাঞি যাঁরে বলে ‘বড় ভাই’ ।
> তেঁহো কহে, মোর প্রভু — চৈতন্য-গোসাঞি ॥২৭॥
## Text
> caitanya-gosāñi yāṅre bale 'baḍa bhāi'
> teṅho kahe, mora prabhu—caitanya-gosāñi
## Synonyms
*caitanya-gosāñi*—Lord Śrī Caitanya Mahāprabhu; *yāṅre*—unto whom; *bale*—says; *baḍa bhāi*—elder brother; *teṅho*—He; *kahe*—says; *moraprabhu*—My Lord; *caitanya-gosāñi*—the supreme master, Lord Caitanya Mahāprabhu.
## Translation
**Caitanya Mahāprabhu used to address Nityānanda Prabhu as His elder brother, whereas Nityānanda Prabhu addressed Śrī Caitanya Mahāprabhu as His Lord.**