# Cc. Madhya 1.264
> প্রদ্যুম্ন মিশ্রেরে প্রভু রামানন্দ-স্থানে ।
> কৃষ্ণকথা শুনাইল কহি’ তাঁর গুণে ॥২৬৪॥
## Text
> pradyumna miśrere prabhu rāmānanda-sthāne
> kṛṣṇa-kathā śunāila kahi' tāṅra guṇe
## Synonyms
*pradyumna miśrere*—of the name Pradyumna Miśra; *prabhu*—Lord Caitanya Mahāprabhu; *rāmānanda-sthāne*—at the place of Rāmānanda Rāya; *kṛṣṇa-kathā*—topics of Lord Śrī Kṛṣṇa; *śunāila*—caused to hear; *kahi'*—explaining; *tāṅra*—of Rāmānanda Rāya; *guṇe*—the transcendental qualities.
## Translation
**After explaining the transcendental qualities of Rāmānanda Rāya, the Lord sent Pradyumna Miśra to the residence of Rāmānanda Rāya, and Pradyumna Miśra learned kṛṣṇa-kathā from him.**