# Cc. Madhya 1.264 > প্রদ্যুম্ন মিশ্রেরে প্রভু রামানন্দ-স্থানে । > কৃষ্ণকথা শুনাইল কহি’ তাঁর গুণে ॥২৬৪॥ ## Text > pradyumna miśrere prabhu rāmānanda-sthāne > kṛṣṇa-kathā śunāila kahi' tāṅra guṇe ## Synonyms *pradyumna miśrere*—of the name Pradyumna Miśra; *prabhu*—Lord Caitanya Mahāprabhu; *rāmānanda-sthāne*—at the place of Rāmānanda Rāya; *kṛṣṇa-kathā*—topics of Lord Śrī Kṛṣṇa; *śunāila*—caused to hear; *kahi'*—explaining; *tāṅra*—of Rāmānanda Rāya; *guṇe*—the transcendental qualities. ## Translation **After explaining the transcendental qualities of Rāmānanda Rāya, the Lord sent Pradyumna Miśra to the residence of Rāmānanda Rāya, and Pradyumna Miśra learned kṛṣṇa-kathā from him.**