# Cc. Madhya 1.243 ## Text > śrī-rūpe śikṣā karāi' pāṭhāilā vṛndāvana > āpane karilā vārāṇasī āgamana ## Synonyms *śrī*-*rūpe* *śikṣā* *karāi'*—teaching Śrīla Rūpa Gosvāmī; *pāṭhāilā*—sent; *vṛndāvana*—toward Vṛndāvana; *āpane*—Himself; *karilā*—did; *vārāṇasī*—to Benares; *āgamana*—coming. ## Translation **After instructing Śrīla Rūpa Gosvāmī at Prayāga at the Daśāśvamedha-ghāṭa, Caitanya Mahāprabhu ordered him to go to Vṛndāvana. The Lord then returned to Vārāṇasī.**